Ghalin Lotangan
घालीन लोटांगण वंदीन चरण।
डोळ्यांनी पाहीन रूप तुझे।
प्रेमें आलिंगीन आनंद पूजन।
भावे ओवाळीन म्हणे नामा॥१॥


त्वमेव माता पिता त्वमेव।
त्वमेव बन्धु: सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव॥२॥


कायेन वाचा मनसेंद्रियैर्वा।
बुध्यात्मना वा प्रकृति स्वभावात्।
करोमि यद्यत् सकलं परस्मै।
नारायणायेतिसमर्पयामि॥३॥

अच्युतं केशवं राम नारायणम्
कृष्णदामोदरं वासुदेवं भजे।
श्रीधरं माधवं गोपिकावल्लभम्
जानकीनायकं रामचंद्र भजे॥४॥

हरे राम हरे राम राम राम हरे हरे
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे॥५॥