रेणुका स्तोत्र
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।
श्रीरेणुकांबायनमः ।
ॐनमः परमानंदेसर्वदेवमयी शुभे ।
अकारादिक्षकारांतं मात्रकामंत्रमालिनी ॥१॥
एकवीरे एकरुपे महारुपअरुपिणी ।
अव्यक्ते व्यक्तिमापन्यगुणातीते गुणात्मिके ॥२॥
कमले कमलाभासे हृत्सत्प्रक्तर्णिकलये ।
नाभीचक्रस्थिते देवी कुंडली तंतुरुपिणी ॥३॥
वीरमाता वीरवंद्या योगिनी समयप्रिये ।
वेदमाता वेदगर्भे विश्र्वगर्भे नमोस्तुते ॥४॥
रानमातर्नमस्तुभ्यं नमस्त्रैलोक्य रुपिणी ।
महदादिदं पंचभूत जमदग्निप्रियाशुभे ॥५॥
यैस्तु भक्त्या स्तुता ध्याता अर्चयित्वा पिते शिवे ।
भो मोक्षप्रदे देवि कामेश्र्वरि नमोस्तुते ॥६॥
नमोस्तुते निरालंबे परमानंद कवचविग्रहे ।
पंचभूतात्मके देवी भूतभावविवर्जिते ॥७॥
महारौद्रे महाकाय सृष्टेसंहारकारिणी ।
ब्रह्मांडगोलकाकारे विश्र्वरुप नमोस्तुते ॥८॥
चतुर्भुजे खड्गहस्ते महाडमरुधारिणी ।
शिरःपात्रधरे देवी एकवीरे नमोस्तुते ॥९॥
नीलांबरे नीलवर्णे मयूरपिच्छधारिणी ।
वनभिल्लधनुर्वामे दक्षिणे बाणधारिणी ॥१०॥
रौद्रकाये महाकाये सहस्त्रार्जुनभजनी ।
येकं शिरः पुरा स्थित्वा रक्तपात्रे च पूरितं ॥११॥
मृतधारापिबं देवी रुधिरं दैत्यदेहजं ।
रक्तवर्णे रक्तदंते खड्गलांगलधारिणी ॥१२॥
वामहस्ते च खट्वांगं डमरु चैव दक्षिणे ।
प्रेतवाहनके देवी ऋषिपत्नी च देवते ॥१३॥
येकवीरे महारौद्रे मालिनी विश्र्वभैरवी ।
योगिनी योगयुक्ता च महादेवी महेश्र्वरी ॥१४॥
कामाक्षी भद्रकाली च हुंकारी त्रिपुरेश्र्वरी ।
रक्तवक्रे रक्तनेत्रे महात्रिपुरसुंदरी ॥१५॥
रेणुकासूनुयोगी च भक्तानां अभयंकारी ।
भोगलक्ष्मीर्योगलक्ष्मी दिव्यलक्ष्मीश्र्च सर्वदा ॥१६॥
कालरात्रिमहारात्री मद्यमांसशवप्रिये ।
भक्तानां श्रीपदे देवी लोकत्रयविमोहिनी ॥१७॥
हृींकारी कामपीठेच हृींकारी च प्रबोध्यता ।
श्रींकारीच श्रिया देवी सिद्धलक्ष्मीच सूप्रभा ॥१८॥
महालक्ष्मीश्र्च कौमारी कौबेरी सिंहवाहिनी ।
सिंहप्रेतासने देवी रौद्री क्रूरावतारिणी ॥१९॥
दैत्यमारी कुमारीच रौद्रदैत्यानिपातिनी ।
त्रिनेत्रा श्र्वेतरुपा च सूर्यकोटीसमप्रभा ॥२०॥
खड् गिनी बाणहस्ता च आरुढमहिषवाहनी ।
महाकुंडलिनी साक्षात्कंकाली भुवनेश्र्वरी ॥२१॥
कृत्तिवासा विष्णुरुपा हृदया देवतामया ।
देवमारुतमाता च भक्तमाता च शंकरी ॥२२॥
चतुर्भुजचतुर्वक्रे स्वस्तिपद्मासनस्थिता ।
पंचवक्र महागंगा गौरीशंकरवल्लभा ॥२३॥
कपालिनी देवमाता कामधेनुस्त्रोगुणी ।
विद्या एकमहाविद्या स्मशानप्रेतवासिनी ॥२४॥
देवत्रिगुणत्रैलोक्या जगत्रयविलोकिनी ।
रौद्रावेतालीकंकालीभवानी भयवल्लभा ॥२५॥
कालिकापालिनी क्रोधा मातंगी वेणुधारिणी ।
रुद्रस्य न पसाभूता रुद्रदेहार्धधारिणी ॥२६॥
जया च विजया चैव अजया अपराजिता ।
रेणुकायै नमस्तेस्तु सिद्धदेवी नमोनमः ॥२७॥
श्रियं देवी नमस्तेस्तु दीननाथे नमो नमः ।
जयत्देवदेवत्वस्वं सर्वदेवीनमोस्तुते ॥२८॥
देवदेवस्य जननी पंचप्राणप्रपूरिते ।
त्वतप्रसादाय देवेशी देवा क्रंदति विष्णवे ॥२९॥
महाबले महारौद्रे सर्वदैत्यनिपातिनी ।
आधाराबुद्धिताशक्तिः कुंडली तंतुरुपिणी ॥३०॥
षट्चक्रमणे देवी योगिनी दिव्यरुपिणी ।
कामिका कामरक्ता च लोकत्रयविलोकिनी ॥३१॥
महानिद्रा मद्यनिद्रा मधुकैटभभंजनी ।
भद्रकाली त्रिसंध्या च महाकाली कपालिनी ॥३२॥
रक्षिता सर्वभूतानि दैत्यानां च क्षयंकरी ।
शरण्यसर्वसत्वानां रक्ष त्वं परमेश्र्वरी ॥३३॥
त्वामारादहयते लोके तेषां राज्यं च भूतले ।
आषाढे कार्तिके चैव पूर्णेपूर्णचतुर्दशी ॥३४॥
आश्र्विने पाोषमासे च कृत्वा पूजांप्रयत्नतः ।
गंधपुष्पैश्र्च नैवेद्यैस्तोषितां पंचभिः सह ॥३५॥
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्र्चितं ।
तत्वमेवरदे देवी रक्ष मां परमेश्र्वरी ॥३६॥
तव वामांकितं देवी रक्ष मे सकलेश्र्वरी ।
सर्वभूतोदये देवी प्रसादवरदे शिवे ॥३७॥
श्रीदेव्युवाच ॥
वरं ब्रूहि महाभाग राज्यं कुरु महीतले ।
ममाराध्यते लोके भयं कापि न विद्यते ॥३८॥
मममार्गे च यायांती भोदेवी मम सन्निधौ ।
अभार्यो लभते भार्यां निर्धनो लभते धनं ॥३९॥
विद्यापुत्रमवाप्नोति शत्रुनाशंच विंदति ।
अपुत्रा लभते पुत्रान् बद्धो मुच्येत बंधनात् ॥४०॥
कामार्थी लभते कामं रोगी आरोग्यमाप्नुयात् ।
मम आराधनं नित्यं राज्यं प्राप्नोति भूतले ॥४१॥
सर्वकार्याणि सिध्यंति प्रसादान्मे न संशयः ।
सर्वकार्याणिमवाप्नोति दीर्घायुश्र्च लभेत्सुखी ॥४२॥
श्रीपरशुराम उवाच ॥
अत्र स्थानेषु भवतां अभयं कुरु सर्वदा ॥४३॥
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्र्चितं ।
प्रयागे पुष्करे चैव गंगासागरसंगमे ॥४४॥
स्नानं च लभते नित्यं नित्यं च चरणोदकं ।
इदं स्तोत्रं पठेन्नित्यं त्रिसंध्यं श्रद्धयान्वितः ॥४५॥
सर्वान् कामान् अवाप्नोति प्राप्यते परमं पदं ।
इति श्रीवायुपुराणे परशुरामकृते श्रीरेणुकास्तोत्रं संपूर्णं ॥
